Original

युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा ।दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् ॥ ४८ ॥

Segmented

युधिष्ठिरस्य वचनम् मा युद्धम् इति सर्वदा दुर्योधनो न अभ्यगृह्णात् मूढः पथ्यम् इव औषधम्

Analysis

Word Lemma Parse
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
मा मा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
इति इति pos=i
सर्वदा सर्वदा pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
pos=i
अभ्यगृह्णात् अभिग्रह् pos=v,p=3,n=s,l=lan
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
इव इव pos=i
औषधम् औषध pos=n,g=n,c=2,n=s