Original

कच्चिन्न नीचाचरितं कृतवांस्तात संयुगे ।कच्चिन्न निहतः शूरो यथा न क्षत्रिया हताः ॥ ४७ ॥

Segmented

कच्चिन् न नीच-आचरितम् कृतवांस् तात संयुगे कच्चिन् न निहतः शूरो यथा न क्षत्रिया हताः

Analysis

Word Lemma Parse
कच्चिन् कच्चित् pos=i
pos=i
नीच नीच pos=a,comp=y
आचरितम् आचर् pos=va,g=n,c=2,n=s,f=part
कृतवांस् कृ pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
कच्चिन् कच्चित् pos=i
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शूरो शूर pos=n,g=m,c=1,n=s
यथा यथा pos=i
pos=i
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part