Original

पलायमानः कृपणं दीनात्मा दीनपौरुषः ।कच्चिन्न निहतः सूत पुत्रो दुःशासनो मम ॥ ४६ ॥

Segmented

पलायमानः कृपणम् दीन-आत्मा दीन-पौरुषः कच्चिन् न निहतः सूत पुत्रो दुःशासनो मम

Analysis

Word Lemma Parse
पलायमानः पलाय् pos=va,g=m,c=1,n=s,f=part
कृपणम् कृपण pos=a,g=n,c=2,n=s
दीन दीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दीन दीन pos=a,comp=y
पौरुषः पौरुष pos=n,g=m,c=1,n=s
कच्चिन् कच्चित् pos=i
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
सूत सूत pos=n,g=m,c=8,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s