Original

पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् ।दुर्योधनस्य चाकूतं तृषितस्येव पिप्लुकाः ॥ ४४ ॥

Segmented

पङ्गोः इव अध्व-गमनम् दरिद्रस्य इव कामितम् दुर्योधनस्य च आकूतम् तृषितस्य इव पिप्लुकाः

Analysis

Word Lemma Parse
पङ्गोः पङ्गु pos=a,g=m,c=6,n=s
इव इव pos=i
अध्व अध्वन् pos=n,comp=y
गमनम् गमन pos=n,g=n,c=1,n=s
दरिद्रस्य दरिद्र pos=a,g=m,c=6,n=s
इव इव pos=i
कामितम् कामित pos=n,g=n,c=1,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
pos=i
आकूतम् आकूत pos=n,g=n,c=1,n=s
तृषितस्य तृषित pos=a,g=m,c=6,n=s
इव इव pos=i
पिप्लुकाः पिप्लुक pos=a,g=m,c=1,n=p