Original

स हि वीरो महेष्वासः पुत्राणामभयंकरः ।शेते विनिहतो वीरः शक्रेणेव यथा बलः ॥ ४३ ॥

Segmented

स हि वीरो महा-इष्वासः पुत्राणाम् अभयंकरः शेते विनिहतो वीरः शक्रेण इव यथा बलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
वीरो वीर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
अभयंकरः अभयंकर pos=a,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
विनिहतो विनिहन् pos=va,g=m,c=1,n=s,f=part
वीरः वीर pos=n,g=m,c=1,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
इव इव pos=i
यथा यथा pos=i
बलः बल pos=n,g=m,c=1,n=s