Original

यद्बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम् ।सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् ॥ ४२ ॥

Segmented

यद् बलम् धार्तराष्ट्राणाम् पाण्डवानाम् यतो भयम् सो ऽर्जुनेन हतः कर्णः प्रतिमानम् धनुष्मताम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
यतो यतस् pos=i
भयम् भय pos=n,g=n,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रतिमानम् प्रतिमान pos=n,g=n,c=1,n=s
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p