Original

पर्वतस्येव शिखरं वज्रपातविदारितम् ।शयीत पृथिवीं नूनं शोभयन्रुधिरोक्षितः ।मातङ्ग इव मत्तेन मातङ्गेन निपातितः ॥ ४१ ॥

Segmented

पर्वतस्य इव शिखरम् वज्र-पात-विदारितम् शयीत पृथिवीम् नूनम् शोभयन् रुधिर-उक्षितः मातङ्ग इव मत्तेन मातङ्गेन निपातितः

Analysis

Word Lemma Parse
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
इव इव pos=i
शिखरम् शिखर pos=n,g=n,c=1,n=s
वज्र वज्र pos=n,comp=y
पात पात pos=n,comp=y
विदारितम् विदारय् pos=va,g=n,c=1,n=s,f=part
शयीत शी pos=v,p=3,n=s,l=vidhilin
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
नूनम् नूनम् pos=i
शोभयन् शोभय् pos=va,g=m,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
उक्षितः उक्ष् pos=va,g=m,c=1,n=s,f=part
मातङ्ग मातंग pos=n,g=m,c=1,n=s
इव इव pos=i
मत्तेन मद् pos=va,g=m,c=3,n=s,f=part
मातङ्गेन मातंग pos=n,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part