Original

चित्तमोहमिवायुक्तं भार्गवस्य महामतेः ।पराजयमिवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः ॥ ४ ॥

Segmented

चित्त-मोहम् इव अयुक्तम् भार्गवस्य महामतेः पराजयम् इव इन्द्रस्य द्विषद्भ्यो भीम-कर्मणः

Analysis

Word Lemma Parse
चित्त चित्त pos=n,comp=y
मोहम् मोह pos=n,g=m,c=2,n=s
इव इव pos=i
अयुक्तम् अयुक्त pos=a,g=m,c=2,n=s
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
महामतेः महामति pos=a,g=m,c=6,n=s
पराजयम् पराजय pos=n,g=m,c=2,n=s
इव इव pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
द्विषद्भ्यो द्विष् pos=va,g=m,c=4,n=p,f=part
भीम भीम pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s