Original

स हि पारं महानासीत्पुत्राणां मम संजय ।युद्धे विनिहतः शूरो विसृजन्सायकान्बहून् ॥ ३९ ॥

Segmented

स हि पारम् महान् आसीत् पुत्राणाम् मम संजय युद्धे विनिहतः शूरो विसृजन् सायकान् बहून्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
पारम् पार pos=n,g=n,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
विनिहतः विनिहन् pos=va,g=m,c=1,n=s,f=part
शूरो शूर pos=n,g=m,c=1,n=s
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
सायकान् सायक pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p