Original

तस्माद्भीष्मवधे चैव द्रोणस्य च महात्मनः ।नात्र शेषं प्रपश्यामि सूतपुत्रे हते युधि ॥ ३८ ॥

Segmented

तस्माद् भीष्म-वधे च एव द्रोणस्य च महात्मनः न अत्र शेषम् प्रपश्यामि सूतपुत्रे हते युधि

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
भीष्म भीष्म pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
pos=i
अत्र अत्र pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
सूतपुत्रे सूतपुत्र pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s