Original

अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः ।परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम् ।दुःखात्सुदुःखं व्यसनं प्राप्तवानस्मि संजय ॥ ३७ ॥

Segmented

अहम् एव पुरा भूत्वा सर्व-लोकस्य सत्कृतः परिभूतः कथम् सूत पुनः शक्ष्यामि जीवितुम् दुःखात् सु दुःखम् व्यसनम् प्राप्तवान् अस्मि संजय

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
पुरा पुरा pos=i
भूत्वा भू pos=vi
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
परिभूतः परिभू pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
सूत सूत pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
जीवितुम् जीव् pos=vi
दुःखात् दुःख pos=n,g=n,c=5,n=s
सु सु pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s