Original

धिग्जीवितमिदं मेऽद्य सुहृद्धीनस्य संजय ।अद्य चाहं दशामेतां गतः संजय गर्हिताम् ।कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः ॥ ३६ ॥

Segmented

धिग् जीवितम् इदम् मे ऽद्य सुहृद्-हीनस्य संजय अद्य च अहम् दशाम् एताम् गतः संजय गर्हिताम् कृपणम् वर्तयिष्यामि शोच्यः सर्वस्य मन्द-धीः

Analysis

Word Lemma Parse
धिग् धिक् pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
सुहृद् सुहृद् pos=n,comp=y
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
संजय संजय pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
दशाम् दशा pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
संजय संजय pos=n,g=m,c=8,n=s
गर्हिताम् गर्हय् pos=va,g=f,c=2,n=s,f=part
कृपणम् कृपण pos=a,g=n,c=2,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
शोच्यः शुच् pos=va,g=m,c=1,n=s,f=krtya
सर्वस्य सर्व pos=n,g=m,c=6,n=s
मन्द मन्द pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s