Original

आयुर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा ।यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः ॥ ३५ ॥

Segmented

आयुः नूनम् सु दीर्घम् मे विहितम् दैवतैः पुरा यत्र कर्णम् हतम् श्रुत्वा जीवामि इह सु दुःखितः

Analysis

Word Lemma Parse
आयुः आयुस् pos=n,g=n,c=1,n=s
नूनम् नूनम् pos=i
सु सु pos=i
दीर्घम् दीर्घ pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
दैवतैः दैवत pos=n,g=n,c=3,n=p
पुरा पुरा pos=i
यत्र यत्र pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
जीवामि जीव् pos=v,p=1,n=s,l=lat
इह इह pos=i
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s