Original

वज्रसारमयं नूनं हृदयं सुदृढं मम ।यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते ॥ ३४ ॥

Segmented

वज्रसार-मयम् नूनम् हृदयम् सु दृढम् मम यत् श्रुत्वा पुरुष-व्याघ्रम् हतम् कर्णम् न दीर्यते

Analysis

Word Lemma Parse
वज्रसार वज्रसार pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
नूनम् नूनम् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
सु सु pos=i
दृढम् दृढ pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
श्रुत्वा श्रु pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
दीर्यते दृ pos=v,p=3,n=s,l=lat