Original

शोकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः ।चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते ॥ ३२ ॥

Segmented

शोकस्य अन्तम् न पश्यामि समुद्रस्य इव विप्लुकाः चिन्ता मे वर्धते तीव्रा मुमूर्षा च अपि जायते

Analysis

Word Lemma Parse
शोकस्य शोक pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
इव इव pos=i
विप्लुकाः विप्लुक pos=a,g=m,c=1,n=p
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
तीव्रा तीव्र pos=a,g=f,c=1,n=s
मुमूर्षा मुमूर्षा pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
जायते जन् pos=v,p=3,n=s,l=lat