Original

मोहयित्वा रणे पार्थान्वज्रहस्त इवासुरान् ।स कथं निहतः शेते वातरुग्ण इव द्रुमः ॥ ३१ ॥

Segmented

मोहयित्वा रणे पार्थान् वज्रहस्त इव असुरान् स कथम् निहतः शेते वात-रुग्णः इव द्रुमः

Analysis

Word Lemma Parse
मोहयित्वा मोहय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
वज्रहस्त वज्रहस्त pos=n,g=m,c=1,n=s
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
वात वात pos=n,comp=y
रुग्णः रुज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s