Original

हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान् ।प्रताप्य शरवर्षेण दिशः सर्वा महारथः ॥ ३० ॥

Segmented

हत्वा युधिष्ठिर-अनीकम् पाञ्चालानाम् रथ-व्रजान् प्रताप्य शर-वर्षेण दिशः सर्वा महा-रथः

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
युधिष्ठिर युधिष्ठिर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
व्रजान् व्रज pos=n,g=m,c=2,n=p
प्रताप्य प्रतापय् pos=vi
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s