Original

वैशंपायन उवाच ।श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम् ।भूतसंमोहनं भीमं मेरोः पर्यसनं यथा ॥ ३ ॥

Segmented

वैशंपायन उवाच श्रुत्वा कर्णस्य निधनम् अश्रद्धेयम् इव अद्भुतम् भूत-सम्मोहनम् भीमम् मेरोः पर्यसनम् यथा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
अश्रद्धेयम् अश्रद्धेय pos=a,g=n,c=2,n=s
इव इव pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
भूत भूत pos=n,comp=y
सम्मोहनम् सम्मोहन pos=n,g=n,c=2,n=s
भीमम् भीम pos=a,g=n,c=2,n=s
मेरोः मेरु pos=n,g=m,c=6,n=s
पर्यसनम् पर्यसन pos=n,g=n,c=2,n=s
यथा यथा pos=i