Original

धृतराष्ट्र उवाच ।दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।यत्र रामप्रतीकाशः कर्णोऽहन्यत संयुगे ॥ २९ ॥

Segmented

धृतराष्ट्र उवाच दैवम् एव परम् मन्ये धिक् पौरुषम् अनर्थकम् यत्र राम-प्रतीकाशः कर्णो ऽहन्यत संयुगे

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दैवम् दैव pos=n,g=n,c=2,n=s
एव एव pos=i
परम् पर pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
धिक् धिक् pos=i
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
अनर्थकम् अनर्थक pos=a,g=n,c=2,n=s
यत्र यत्र pos=i
राम राम pos=n,comp=y
प्रतीकाशः प्रतीकाश pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽहन्यत हन् pos=v,p=3,n=s,l=lan
संयुगे संयुग pos=n,g=n,c=7,n=s