Original

संजय उवाच ।श्रिया कुलेन यशसा तपसा च श्रुतेन च ।त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् ॥ २७ ॥

Segmented

संजय उवाच श्रिया कुलेन यशसा तपसा च श्रुतेन च त्वाम् अद्य सन्तो मन्यन्ते ययातिम् इव नाहुषम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रिया श्री pos=n,g=f,c=3,n=s
कुलेन कुल pos=n,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
सन्तो सत् pos=a,g=m,c=1,n=p
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
ययातिम् ययाति pos=n,g=m,c=2,n=s
इव इव pos=i
नाहुषम् नाहुष pos=n,g=m,c=2,n=s