Original

विषमग्निं प्रपातं वा पर्वताग्रादहं वृणे ।न हि शक्ष्यामि दुःखानि सोढुं कष्टानि संजय ॥ २६ ॥

Segmented

विषम् अग्निम् प्रपातम् वा पर्वत-अग्रात् अहम् वृणे न हि शक्ष्यामि दुःखानि सोढुम् कष्टानि संजय

Analysis

Word Lemma Parse
विषम् विष pos=n,g=n,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
प्रपातम् प्रपात pos=n,g=m,c=2,n=s
वा वा pos=i
पर्वत पर्वत pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
वृणे वृ pos=v,p=1,n=s,l=lat
pos=i
हि हि pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
दुःखानि दुःख pos=n,g=n,c=2,n=p
सोढुम् सह् pos=vi
कष्टानि कष्ट pos=n,g=n,c=2,n=p
संजय संजय pos=n,g=m,c=8,n=s