Original

तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना ।शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा ॥ २३ ॥

Segmented

तम् श्रुत्वा निहतम् कर्णम् द्वैरथे सव्यसाचिना शोक-अर्णवे निमग्नो ऽहम् अप्लवः सागरे यथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
शोक शोक pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
निमग्नो निमज्ज् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अप्लवः अप्लव pos=a,g=m,c=1,n=s
सागरे सागर pos=n,g=m,c=7,n=s
यथा यथा pos=i