Original

उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः ।वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः ॥ २१ ॥

Segmented

उच्चैःश्रवा वरो ऽश्वानाम् राज्ञाम् वैश्रवणो वरः वरो महा-इन्द्रः देवानाम् कर्णः प्रहरताम् वरः

Analysis

Word Lemma Parse
उच्चैःश्रवा उच्चैःश्रवस् pos=n,g=m,c=1,n=s
वरो वर pos=a,g=m,c=1,n=s
ऽश्वानाम् अश्व pos=n,g=m,c=6,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s
वरो वर pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s