Original

वत्सान्कलिङ्गांस्तरलानश्मकानृषिकांस्तथा ।यो जित्वा समरे वीरश्चक्रे बलिभृतः पुरा ॥ २० ॥

Segmented

वत्सान् कलिङ्गांस् तरलान् अश्मकान् ऋषिकांस् तथा यो जित्वा समरे वीरः चक्रे बलि-भृत् पुरा

Analysis

Word Lemma Parse
वत्सान् वत्स pos=n,g=m,c=2,n=p
कलिङ्गांस् कलिङ्ग pos=n,g=m,c=2,n=p
तरलान् तरल pos=n,g=m,c=2,n=p
अश्मकान् अश्मक pos=n,g=m,c=2,n=p
ऋषिकांस् ऋषिक pos=n,g=m,c=2,n=p
तथा तथा pos=i
यो यद् pos=n,g=m,c=1,n=s
जित्वा जि pos=vi
समरे समर pos=n,g=n,c=7,n=s
वीरः वीर pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
बलि बलि pos=n,comp=y
भृत् भृत् pos=a,g=m,c=2,n=p
पुरा पुरा pos=i