Original

पाञ्चालांश्च विदेहांश्च कुणिन्दान्काशिकोसलान् ।सुह्मानङ्गांश्च पुण्ड्रांश्च निषादान्वङ्गकीचकान् ॥ १९ ॥

Segmented

पाञ्चालांः च विदेहांः च कुणिन्दान् काशि-कोसलान् सुह्मान् अङ्गांः च पुण्ड्रांः च निषादान् वङ्ग-कीचकान्

Analysis

Word Lemma Parse
पाञ्चालांः पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
विदेहांः विदेह pos=n,g=m,c=2,n=p
pos=i
कुणिन्दान् कुणिन्द pos=n,g=m,c=2,n=p
काशि काशि pos=n,comp=y
कोसलान् कोसल pos=n,g=m,c=2,n=p
सुह्मान् सुह्म pos=n,g=m,c=2,n=p
अङ्गांः अङ्ग pos=n,g=m,c=2,n=p
pos=i
पुण्ड्रांः पुण्ड्र pos=n,g=m,c=2,n=p
pos=i
निषादान् निषाद pos=n,g=m,c=2,n=p
वङ्ग वङ्ग pos=n,comp=y
कीचकान् कीचक pos=n,g=m,c=2,n=p