Original

यश्चाजैषीदतिबलानमित्रानपि दुर्जयान् ।गान्धारान्मद्रकान्मत्स्यांस्त्रिगर्तांस्तङ्गणाञ्शकान् ॥ १८ ॥

Segmented

यः च अजैषीत् अतिबलान् अमित्रान् अपि दुर्जयान् गान्धारान् मद्रकान् मत्स्यांस् त्रिगर्तांस् तङ्गणाञ् शकान्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अजैषीत् जि pos=v,p=3,n=s,l=lun
अतिबलान् अतिबल pos=a,g=m,c=2,n=p
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
अपि अपि pos=i
दुर्जयान् दुर्जय pos=a,g=m,c=2,n=p
गान्धारान् गान्धार pos=n,g=m,c=2,n=p
मद्रकान् मद्रक pos=n,g=m,c=2,n=p
मत्स्यांस् मत्स्य pos=n,g=m,c=2,n=p
त्रिगर्तांस् त्रिगर्त pos=n,g=m,c=2,n=p
तङ्गणाञ् तङ्गण pos=n,g=m,c=2,n=p
शकान् शक pos=n,g=m,c=2,n=p