Original

शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ ।अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे ॥ १६ ॥

Segmented

शार्ङ्ग-गाण्डीवधन्व्नः सहिताव् अपराजितौ अहम् दिव्याद् रथाद् एकः पातयिष्यामि संयुगे

Analysis

Word Lemma Parse
शार्ङ्ग शार्ङ्ग pos=n,comp=y
गाण्डीवधन्व्नः गाण्डीवधन्वन् pos=n,g=m,c=2,n=d
सहिताव् सहित pos=a,g=m,c=2,n=d
अपराजितौ अपराजित pos=a,g=m,c=2,n=d
अहम् मद् pos=n,g=,c=1,n=s
दिव्याद् दिव्य pos=a,g=m,c=5,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
एकः एक pos=n,g=m,c=1,n=s
पातयिष्यामि पातय् pos=v,p=1,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s