Original

यो नामन्यत वै नित्यमच्युतं न धनंजयम् ।न वृष्णीनपि तानन्यान्स्वबाहुबलमाश्रितः ॥ १५ ॥

Segmented

यो न अमन्यत वै नित्यम् अच्युतम् न धनंजयम् न वृष्णीन् अपि तान् अन्यान् स्व-बाहु-बलम् आश्रितः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
pos=i
अमन्यत मन् pos=v,p=3,n=s,l=lan
वै वै pos=i
नित्यम् नित्यम् pos=i
अच्युतम् अच्युत pos=n,g=m,c=2,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
pos=i
वृष्णीन् वृष्णि pos=n,g=m,c=2,n=p
अपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part