Original

स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे ।निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः ॥ १४ ॥

Segmented

स कथम् रथिनाम् श्रेष्ठः कर्णः पार्थेन संयुगे निहतः पुरुष-व्याघ्रः प्रसह्य असह्य-विक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
प्रसह्य प्रसह् pos=vi
असह्य असह्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s