Original

यमाश्रित्य महाबाहुं द्विषत्संघघ्नमच्युतम् ।दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महाबलैः ॥ १३ ॥

Segmented

यम् आश्रित्य महा-बाहुम् द्विषत्-संघ-घ्नम् अच्युतम् दुर्योधनो ऽकरोद् वैरम् पाण्डु-पुत्रैः महा-बलैः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
संघ संघ pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽकरोद् कृ pos=v,p=3,n=s,l=lan
वैरम् वैर pos=n,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p