Original

यस्य ज्यातलशब्देन शरवृष्टिरवेण च ।रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे ॥ १२ ॥

Segmented

यस्य ज्या-तल-शब्देन शर-वृष्टि-रवेण च रथ-अश्व-नर-मातङ्गाः न अवतिष्ठन्ति संयुगे

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
शर शर pos=n,comp=y
वृष्टि वृष्टि pos=n,comp=y
रवेण रव pos=n,g=m,c=3,n=s
pos=i
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
मातङ्गाः मातंग pos=n,g=m,c=1,n=p
pos=i
अवतिष्ठन्ति अवस्था pos=v,p=3,n=p,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s