Original

यथा च कर्णः कौन्तेयैः सह युद्धमयोजयत् ।यथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम् ॥ ११० ॥

Segmented

यथा च कर्णः कौन्तेयैः सह युद्धम् अयोजयत् यथा च द्विषताम् हन्ता रणे शान्तस् तद् उच्यताम्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
कौन्तेयैः कौन्तेय pos=n,g=m,c=3,n=p
सह सह pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
अयोजयत् योजय् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
pos=i
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
हन्ता हन्तृ pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
शान्तस् शम् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot