Original

वृषभो वृषभस्येव यो युद्धे न निवर्तते ।शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा ॥ ११ ॥

Segmented

वृषभो वृषभस्य इव यो युद्धे न निवर्तते शत्रोः अपि महा-इन्द्रस्य वज्र-संहननः युवा

Analysis

Word Lemma Parse
वृषभो वृषभ pos=n,g=m,c=1,n=s
वृषभस्य वृषभ pos=n,g=m,c=6,n=s
इव इव pos=i
यो यद् pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
शत्रोः शत्रु pos=n,g=m,c=6,n=s
अपि अपि pos=i
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वज्र वज्र pos=n,comp=y
संहननः संहनन pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s