Original

न मृष्यामि च राधेयं हतमाहवशोभिनम् ।यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ॥ १०८ ॥

Segmented

न मृष्यामि च राधेयम् हतम् आहव-शोभिनम् यस्य बाह्वोः बलम् तुल्यम् कुञ्जराणाम् शतम् शतम्

Analysis

Word Lemma Parse
pos=i
मृष्यामि मृष् pos=v,p=1,n=s,l=lat
pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
आहव आहव pos=n,comp=y
शोभिनम् शोभिन् pos=a,g=m,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
बाह्वोः बाहु pos=n,g=m,c=6,n=d
बलम् बल pos=n,g=n,c=1,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=1,n=s
शतम् शत pos=n,g=n,c=1,n=s