Original

स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा ।व्यर्थः कथं समभवत्तन्ममाचक्ष्व संजय ॥ १०५ ॥

Segmented

स च सर्प-मुखः दिव्यो महा-इषु-प्रवरः तदा व्यर्थः कथम् समभवत् तन् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
सर्प सर्प pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
दिव्यो दिव्य pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इषु इषु pos=n,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
तदा तदा pos=i
व्यर्थः व्यर्थ pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तन् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s