Original

पाण्डवाश्च कथं शूराः प्रत्युदीयुर्महारथम् ।सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम् ॥ १०४ ॥

Segmented

पाण्डवाः च कथम् शूराः प्रत्युदीयुः महा-रथम् सृजन्तम् शर-वर्षाणि वारि-धाराः इव अम्बुदम्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
कथम् कथम् pos=i
शूराः शूर pos=n,g=m,c=1,n=p
प्रत्युदीयुः प्रत्युदि pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
सृजन्तम् सृज् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वारि वारि pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
इव इव pos=i
अम्बुदम् अम्बुद pos=n,g=m,c=2,n=s