Original

के कर्णं वाजहुः शूराः के क्षुद्राः प्राद्रवन्भयात् ।कथं च वः समेतानां हतः कर्णो महारथः ॥ १०३ ॥

Segmented

के कर्णम् वा अजहुः शूराः के क्षुद्राः प्राद्रवन् भयात् कथम् च वः समेतानाम् हतः कर्णो महा-रथः

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वा वा pos=i
अजहुः हा pos=v,p=3,n=p,l=lit
शूराः शूर pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
क्षुद्राः क्षुद्र pos=a,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s
कथम् कथम् pos=i
pos=i
वः त्वद् pos=n,g=,c=6,n=p
समेतानाम् समे pos=va,g=m,c=6,n=p,f=part
हतः हन् pos=va,g=m,c=1,n=s,f=part
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s