Original

केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य संयुगे ।वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः ॥ १०२ ॥

Segmented

के ऽरक्षन् दक्षिणम् चक्रम् सूतपुत्रस्य संयुगे वामम् चक्रम् ररक्षुः वा के वा वीरस्य पृष्ठतः

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
ऽरक्षन् रक्ष् pos=v,p=3,n=p,l=lan
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
वामम् वाम pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
ररक्षुः रक्ष् pos=v,p=3,n=p,l=lit
वा वा pos=i
के pos=n,g=m,c=1,n=p
वा वा pos=i
वीरस्य वीर pos=n,g=m,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i