Original

मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः ।वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व संजय ॥ १०१ ॥

Segmented

मद्र-राजः कथम् शल्यो नियुक्तो रथिनाम् वरः वैकर्तनस्य सारथ्ये तन् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
वैकर्तनस्य वैकर्तन pos=n,g=m,c=6,n=s
सारथ्ये सारथ्य pos=n,g=n,c=7,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s