Original

कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे ।किं वो मुखमनीकानामासीत्संजय भागशः ॥ १०० ॥

Segmented

कर्णे तु निहते वीरे रथ-व्याघ्रे नर-ऋषभे किम् वो मुखम् अनीकानाम् आसीत् संजय भागशः

Analysis

Word Lemma Parse
कर्णे कर्ण pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
ऋषभे ऋषभ pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
मुखम् मुख pos=n,g=n,c=1,n=s
अनीकानाम् अनीक pos=n,g=n,c=6,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s
भागशः भागशस् pos=i