Original

धृतराष्ट्र उवाच ।संजयाधिरथो वीरः सिंहद्विरदविक्रमः ।वृषमप्रतिमस्कन्धो वृषभाक्षगतिस्वनः ॥ १० ॥

Segmented

धृतराष्ट्र उवाच संजय अधिरथः वीरः सिंह-द्विरद-विक्रमः वृषम् अप्रतिम-स्कन्धः वृषभ-अक्ष-गति-स्वनः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संजय संजय pos=n,g=m,c=8,n=s
अधिरथः अधिरथ pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
द्विरद द्विरद pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
वृषम् वृष pos=n,g=m,c=2,n=s
अप्रतिम अप्रतिम pos=a,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
वृषभ वृषभ pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
गति गति pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s