Original

जनमेजय उवाच ।श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैवापलायिनः ।नरेन्द्रः किंचिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत् ॥ १ ॥

Segmented

जनमेजय उवाच श्रुत्वा कर्णम् हतम् युद्धे पुत्रांः च एव अपलायिन् नरेन्द्रः किंचिद् आश्वस्तो द्विजश्रेष्ठ किम् अब्रवीत्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
पुत्रांः पुत्र pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अपलायिन् अपलायिन् pos=a,g=m,c=2,n=p
नरेन्द्रः नरेन्द्र pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आश्वस्तो आश्वस् pos=va,g=m,c=1,n=s,f=part
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan