Original

प्रसाद्य राजानममित्रसाहं स्थितोऽब्रवीच्चैनमभिप्रपन्नः ।याम्येष भीमं समरात्प्रमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम् ॥ ९९ ॥

Segmented

प्रसाद्य राजानम् अमित्र-साहम् स्थितो ऽब्रवीच् च एनम् अभिप्रपन्नः याम्य् एष भीमम् समरात् प्रमोक्तुम् सर्व-आत्मना सूतपुत्रम् च हन्तुम्

Analysis

Word Lemma Parse
प्रसाद्य प्रसादय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
साहम् साह pos=a,g=m,c=2,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽब्रवीच् ब्रू pos=v,p=3,n=s,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभिप्रपन्नः अभिप्रपद् pos=va,g=m,c=1,n=s,f=part
याम्य् या pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
समरात् समर pos=n,g=m,c=5,n=s
प्रमोक्तुम् प्रमुच् pos=vi
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
pos=i
हन्तुम् हन् pos=vi