Original

शेते मया निहता भारती च चमू राजन्देवचमूप्रकाशा ।ये नास्त्रज्ञास्तानहं हन्मि शस्त्रैस्तस्माल्लोकं नेह करोमि भस्मसात् ॥ ९७ ॥

Segmented

शेते मया निहता भारती च चमू राजन् देव-चमू-प्रकाशा ये न अस्त्र-ज्ञाः तान् अहम् हन्मि शस्त्रैस् तस्माल् लोकम् न इह करोमि भस्मसात्

Analysis

Word Lemma Parse
शेते शी pos=v,p=3,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
भारती भारत pos=a,g=f,c=1,n=s
pos=i
चमू चमू pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
चमू चमू pos=n,comp=y
प्रकाशा प्रकाश pos=n,g=f,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अस्त्र अस्त्र pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
हन्मि हन् pos=v,p=1,n=s,l=lat
शस्त्रैस् शस्त्र pos=n,g=n,c=3,n=p
तस्माल् तस्मात् pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
इह इह pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
भस्मसात् भस्मसात् pos=i