Original

हता उदीच्या निहताः प्रतीच्याः प्राच्या निरस्ता दाक्षिणात्या विशस्ताः ।संशप्तकानां किंचिदेवावशिष्टं सर्वस्य सैन्यस्य हतं मयार्धम् ॥ ९६ ॥

Segmented

हता उदीच्या निहताः प्रतीच्याः प्राच्या निरस्ता दाक्षिणात्या विशस्ताः संशप्तकानाम् किंचिद् एव अवशिष्टम् सर्वस्य सैन्यस्य हतम् मया अर्धम्

Analysis

Word Lemma Parse
हता हन् pos=va,g=m,c=1,n=p,f=part
उदीच्या उदीच्य pos=a,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
प्रतीच्याः प्रतीच्य pos=a,g=m,c=1,n=p
प्राच्या प्राच्य pos=a,g=m,c=1,n=p
निरस्ता निरस् pos=va,g=m,c=1,n=p,f=part
दाक्षिणात्या दाक्षिणात्य pos=a,g=m,c=1,n=p
विशस्ताः विशंस् pos=va,g=m,c=1,n=p,f=part
संशप्तकानाम् संशप्तक pos=n,g=m,c=6,n=p
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
एव एव pos=i
अवशिष्टम् अवशिष् pos=va,g=n,c=1,n=s,f=part
सर्वस्य सर्व pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अर्धम् अर्ध pos=n,g=n,c=1,n=s