Original

मया हि राजन्सदिगीश्वरा दिशो विजित्य सर्वा भवतः कृता वशे ।स राजसूयश्च समाप्तदक्षिणः सभा च दिव्या भवतो ममौजसा ॥ ९४ ॥

Segmented

मया हि राजन् स दिगीश्वर दिशो विजित्य सर्वा भवतः कृता वशे स राजसूयः च समाप्त-दक्षिणः सभा च दिव्या भवतो मे ओजसा

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
दिगीश्वर दिगीश्वर pos=n,g=f,c=1,n=p
दिशो दिश् pos=n,g=f,c=1,n=p
विजित्य विजि pos=vi
सर्वा सर्व pos=n,g=f,c=1,n=p
भवतः भवत् pos=a,g=m,c=6,n=s
कृता कृ pos=va,g=f,c=1,n=p,f=part
वशे वश pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
राजसूयः राजसूय pos=n,g=m,c=1,n=s
pos=i
समाप्त समाप् pos=va,comp=y,f=part
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s
सभा सभा pos=n,g=f,c=1,n=s
pos=i
दिव्या दिव्य pos=a,g=f,c=1,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s