Original

न मादृशोऽन्यो नरदेव विद्यते धनुर्धरो देवमृते पिनाकिनम् ।अहं हि तेनानुमतो महात्मना क्षणेन हन्यां सचराचरं जगत् ॥ ९३ ॥

Segmented

न मादृशो ऽन्यो नरदेव विद्यते धनुर्धरो देवम् ऋते पिनाकिनम् अहम् हि तेन अनुमतः महात्मना क्षणेन हन्याम् स चराचरम् जगत्

Analysis

Word Lemma Parse
pos=i
मादृशो मादृश pos=a,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
नरदेव नरदेव pos=n,g=m,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
धनुर्धरो धनुर्धर pos=n,g=m,c=1,n=s
देवम् देव pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
पिनाकिनम् पिनाकिन् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
तेन तद् pos=n,g=m,c=3,n=s
अनुमतः अनुमन् pos=va,g=m,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
pos=i
चराचरम् चराचर pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s