Original

तथास्तु कृष्णेत्यभिनन्द्य वाक्यं धनंजयः प्राह धनुर्विनाम्य ।युधिष्ठिरं धर्मभृतां वरिष्ठं शृणुष्व राजन्निति शक्रसूनुः ॥ ९२ ॥

Segmented

तथा अस्तु कृष्ण इति अभिनन्द्य वाक्यम् धनंजयः प्राह धनुः विनाम्य युधिष्ठिरम् धर्म-भृताम् वरिष्ठम् शृणुष्व राजन्न् इति शक्र-सूनुः

Analysis

Word Lemma Parse
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
इति इति pos=i
अभिनन्द्य अभिनन्द् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,g=n,c=2,n=s
विनाम्य विनामय् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
इति इति pos=i
शक्र शक्र pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s