Original

निशम्य तत्पार्थवचोऽब्रवीदिदं धनंजयं धर्मभृतां वरिष्ठः ।प्रब्रूहि पार्थ स्वगुणानिहात्मनस्तथा स्वहार्दं भवतीह सद्यः ॥ ९१ ॥

Segmented

निशम्य तत् पार्थ-वचः ऽब्रवीद् इदम् धनंजयम् धर्म-भृताम् वरिष्ठः प्रब्रूहि पार्थ स्व-गुणान् इह आत्मनः तथा स्व-हार्दम् भवति इह सद्यः

Analysis

Word Lemma Parse
निशम्य निशामय् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
पार्थ पार्थ pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
इह इह pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
स्व स्व pos=a,comp=y
हार्दम् हार्द pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
इह इह pos=i
सद्यः सद्यस् pos=i