Original

इत्येव पृष्टः पुरुषोत्तमेन सुदुःखितः केशवमाह वाक्यम् ।अहं हनिष्ये स्वशरीरमेव प्रसह्य येनाहितमाचरं वै ॥ ९० ॥

Segmented

इत्य् एव पृष्टः पुरुषोत्तमेन सु दुःखितः केशवम् आह वाक्यम् अहम् हनिष्ये स्व-शरीरम् एव प्रसह्य येन अहितम् आचरम् वै

Analysis

Word Lemma Parse
इत्य् इति pos=i
एव एव pos=i
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
पुरुषोत्तमेन पुरुषोत्तम pos=n,g=m,c=3,n=s
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हनिष्ये हन् pos=v,p=1,n=s,l=lrt
स्व स्व pos=a,comp=y
शरीरम् शरीर pos=n,g=n,c=2,n=s
एव एव pos=i
प्रसह्य प्रसह् pos=vi
येन यद् pos=n,g=n,c=3,n=s
अहितम् अहित pos=a,g=n,c=2,n=s
आचरम् आचर् pos=v,p=1,n=s,l=lan
वै वै pos=i